Buddhamatam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2015
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
buddhamatam
nāṭyam

nṛttaṃ gītaṃ vādyam iti trayaṃ 'nāṭyam' ityucyate; tauryatrikam iti ca| jarattamāryāḥ sāhityavidyāyā iva nāṭyavidyāyā api rasajñā babhūvuḥ| asyā ākaragrantho nāṭyaveda ityucyate| sa dvisahasravarṣaprācīnena bharatamuninā praṇītaḥ| abhinavaguptācāryaḥ 4100 tamavarṣajīvī vistṛtām asya vivṛtiṃ viracitavān abhinavabhāratīṃ nāma ||

buddhamatam

ukte jātiniyame niraṅkuśam anuvartamāne gateṣu parassahastreṣu vatsareṣu kṣatriyā vīravṛttau vaiśyā vāṇijyavṛttau cāsaktāḥ santo vaidikeṣu yajñakarmasu brāhmaṇān prāyaḥ pratinidhātum ārebhire| pracīyamāne pratinidhānapakṣe teṣāṃ brāhmaṇeṣvatibahumāna āsīt; vedādhyayane cāvaśyakatvabuddhyabhāvād apravṛttirāsīt|

(79)

vedaśāstravijñānaṃ brāhmaṇamātraśaraṇaṃ babhūva| brāhmaṇāśca vahavaḥ sulabhayā pūjayā saṃtṛptā vidyāpariśīlane yathāpūrvaṃ śraddhāṃ na babandhuḥ|

evaṃ kṣīyamāṇe vidyāpracāre sarveṣāṃ varṇānāṃ vidyāmūlāḥ sadguṇā viralā āsan| krameṇa teṣāṃ parasparasnehaḥ samadṛṣṭitvaṃ 'cāturvarṇyam ekaṃ kuḍumbam' iti buddhiścāstaṃ jagāma| pratyutottamavarṇānām avaravarṇoṣvavajñā, teṣām uttamavarṇeṣvīrṣyā cāṅkuritā babhūva| doṣakulaṣāśca varṇānām ācārā bahulīvabhūbuḥ|

asminnavasare buddhamataṃ bhārate prādurāsīt| idaṃ mataṃ jātiniyamābhāvājjātiniyamakleśam anubhavatāṃ janānāṃ kārābandhamocanamiva mahad āśvāsasthānam abhavat| brāhmaṇā api kecit tatkāle guṇadarśanād matamidam aṅgīcakruḥ; kimutānye|

aihikasukhavairāgyam, ahiṃsā, satyam, asteyaṃ, śāntiḥ, samadṛṣṭitā, bhutadayā, paropakāraḥ, śaraṇāgataparitrāṇam ityete guṇā ācārāśca sārabhūtā

(80)

mate'smin brāhmaṇamatavad upadiṣṭāḥ| tathā svarganarakau devāḥ punarjanma nirvāṇāparanāmā mokṣaśca mate'sminnabhyupagamyante| kintu jantuhiṃsayeśvarayajanaṃ yad brāhmaṇamate'ṅgīkṛtaṃ , tad asmin mate'tyantaṃ ninditam| sṛgālavādasūtre mahārāhulasūtre ca buddhamatasya tattvānyupadiṣṭāni|

idaṃ mataṃ kalivarṣīyasya ṣaḍviṃśaśatakasyottarārdhe'ṅkuritaṃ bhikṣusaṅghasya mahatāṃ rājñāṃ ca prayatnād bhāratam akhilam ākramya cīneṣu jāpānadeśe laṅkāyāṃ ca pracāram alabhata| tad adhyatve bhārate paraṃ viralaṃ pracarati||

buddhamuniḥ

purā nepāleṣu kapilavastunagare śākyānāṃ kṣatriyāṇāṃ vaṃśe śuddhodano nāma rājā babhūva| tasya cirāya santatim abhilaṣato māyādevyāṃ siddhārtho nāma sūnuḥ kalivarṣe 2544 tame'jāyata| ayaṃ vaṃśa-

(81)

nāmnā "gautama" iti jātināmnā " śākyamuni" riti, matadarśanād "buddha" iti ca prasiddha āsīt| saptame'hni mātrā viyuktam enaṃ mātṛṣvasā gautamī parivardhayāmāsa| ayam adhītavidyaḥ prāpte yauvane gopāṃ nāma śākyakanyakāṃ pariṇīya tasyāṃ rāhulābhidhaṃ putraṃ janayāmāsa|

eṣa mānuṣabhogeṣvatidṛḍhayā naśvaratvabhāvanayā rājyabhogād virajya kvacana rātrau prasuptaśāntād antaḥpurāt pravavrāja|

prathamaṃ girivrajam āsādya tatratyāsu guhāsu vasabhdyaḥ parivrājakebhya āryamatatattvāni samyag jagrāha| tāvatā svābhīṣṭaṃ sukham alabdhaṃ paśyan sa buddhagayāyāṃ ghoraṃ tapaścaritum ārebhe|

tathā tapasyannayaṃ ṣaṭsu varṣeṣvatīteṣu kvasid dine śramātiśayād mūrcchito babhūva; kṣeṇena ca pratilabdhāyāṃ saṃjñāyāṃ tapaḥ parisamāpayāmāsa|

atha phalgunīnadyāstīraṃ prāpya kasyāpi bodhidrumasya mūle yadāyaṃ niṣasāda, tadā sarvaṃ pūrvajanmavṛ-

(82)

ttam asya pratibhātam āsīt; tattvajñānaṃ codbuddham abhavat|

tato buddhaḥ kāśyām urubilve ca bahun śiṣyān avindata| saśiṣya eṣa vītarāgo muniḥ parārthaparāṇyavadātāni karmāṇyācaran guṇaikasārairupadeśairjanān jātibhedam anādṛtya tata itaḥ svamate praveśayāmāsa|

sa magadheṣu rājñā bimbisāreṇātivelaṃ pūjyamānaściram uvāsa| punarutsukasya piturdarśanāya kapilavastunagaraṃ gatvā svaputraṃ rāhulaṃ svamate prāveśayat| pitṛniryāṇāt parato mātṛṣvasāraṃ bhāryāṃ ca sa kāṣāyaṃ grāhayāmāsa|

atha muniranapāyinīṃ kīrtti jagati pratiṣṭhāpya 2624 tame kalivarṣe nirvāṇaṃ prapede| enaṃ muniṃ viṣṇoravatāraṃ purāṇāni kīrtayanti||
(83)